Monday, January 31, 2011

वदतु संस्कृतम्, जयतु भारतम् ! (१)



"आगच्छन्तु! आगच्छन्तु! टोपिका अत्र अस्ति ध्यानं कुत्र अस्ति?!" "टोपिकां स्वीकुर्वन्तु भोः| केवलं द्विशतरुप्यकाणि " इति आवाहयन्तः सन्ति संस्कृतविक्रेतारः ... अन्यत् च भोजनमण्डपस्थानं -- "मार्गे न तिष्ठन्तु!" इति वदन्तः सन्ति द्विवर्षीयाः वा त्रिवर्षीयाः बालका: ... "विक्रमोर्वशीयं लभ्यते वा ?"; "क्ष्यम्यतां! इदानीमेव समाप्तम्!" किन्तु भवतः नाम तथा च संकेतं ददातु; वयं प्रेषयामः" इति च संवादः प्रचलति ग्रन्थप्रदर्शने | एकस्मिन्नेव प्राङ्गणे लक्षावधयः संस्कृतप्रेमीजनाः संस्कृतभाषकाः समायाताः | एवं संपूर्णं संस्कृतवातावरणं इदानीमेव जीवनकाले दृष्टीगोचरं भवेत् इति स्वप्नेSपि नासीत् आगतानां बहुतानाम् | परन्तु एषः उत्सवः प्रत्यक्ष: अभवत् बङ्गळुरुनगरे जानेवारीमासस्य षड्(६)दिनाङ्कतः दश(१०)दिनाङ्कपर्यन्तं | विश्वसंस्कृतपुस्तकमेला (www.samskritbookfair.org) इति एतस्याः पर्वण्याः नाम | अहमपि अष्टमनवमदिनाङ्कयोः तत्र गत्वा धन्यः अभूत्|

संस्कृतभारत्या आयोजितस्याः एतस्याः मेलायाः कर्नाटकसर्वकारः प्रायोजकः आसीत् | गत - द्वित्रदशकेषु "संस्कृतं लोकभाषा भवेत्" इति ध्येयं अनुसृत्य संस्कृतभारत्या तथा च अन्यसंस्थाभिः विपुलं कार्यं कृतम् | संस्कृतभाषायाः जनमान्यता, ख्यातिः, अभ्यासः च वर्धमानाः सन्ति | तर्हि एतस्य मेलानिमित्तं संस्कृतानुरागिणाः अभ्यासकाः च सर्वे एकत्र आगच्छेयुः, संभूय कार्यं कुर्युः च | एतत् तु प्रथम हेतुः | अन्यत् च संस्कृत साहित्यस्य संस्कृतसंबन्धी पुस्तकानां च विक्रयः | संस्कृतभाषा मृतभाषा नास्ति एव किन्तु भारतीय संस्कृतेः मूलाधारः एषा भाषा सर्वजनानां मनसि स्थापनीया इति तृतीयं ध्येयम् |

यदा अहं मेलाविषये अजानम् तदा एव तत्र गन्तव्यं इति निश्चितं कृतं मया | अष्टम-नवम दिनाङ्कौ विरामदिनौ, अतः अहं तावेव दिनौ चयित्वा षड्दिनाङ्के रात्रौ मुम्बईतः प्रस्थितवान् | 'चालुक्य' एक्सप्रेसयानेन गच्छन् पश्चिमकर्नाटकस्य विलोभनीयं निसर्गसौन्दर्यं अवालोकयं | बङ्गळुरुनगरे अहं सप्तम दिनाङ्के रात्रौ दशवादने प्राप्तवान् | तत्र अहं IISc मध्ये मम मित्रेण शन्तनुना सह न्यवसम् | तत्र प्राप्त्वा मम औत्सुक्यं द्विगुणितं जातम् | अहं, शन्तनु: तथा च सिद्धार्थः अष्टम दिनाङ्के एकादशवादने नेशनल-हायस्कूल-प्राङ्गणं आप्तवन्ताः | .... अहो भव्यं मेलास्थानम्, यथा चिन्तितं तथा एव प्रथमदर्शनं जातम् | दक्षिणहस्ते द्वौ प्रदर्शिनी आस्ताम्, वामहस्ते तु विस्तीर्णः सभामण्डपः | पञ्जीकरणार्थं अहं अपृच्छम्, तर्हि अहो आश्चर्यं ! चत्वारि दिनानां आहार-निवासव्यवस्थां मिलित्वा पञ्जीकरणशुल्कं केवलं शत रुप्यकाणि मात्रं (विद्यार्थीनां कृते) | अन्येषां कृते अपि नाममात्रं द्विशत रुप्यकाणिमात्रं एव शुल्कं | धन्याः ते आयोजकाः प्रायोजकाः च |

तद्दिने विज्ञानपरिचर्चा आसीत्| श्री रोद्दम नरसिंहः, श्रीगुरुमूर्तिः, IIMB निदर्शकः इत्यादयः मान्यवराः तत्र भागं गृहीतवन्तः |

पुराणमित्येव न साधु सर्वं न चापि नवमित्यवद्यम् |
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः ||

इति विचारः संस्कृतस्थविज्ञानसंशोधने मनसि धारणीयः इति श्रीनरसिंहः प्रावदत् | वित्तशास्त्रतज्ज्ञ: श्रीगुरुमूर्तिः अगदत् : "भारतीय अर्थव्यवस्था भारतीयसंस्कृतेः कारणात् एव वैश्विक अर्थसंकटे अपि वृद्धिमती अस्ति, तथा च संस्कृतिः संस्कृताश्रिता खलु, अतः संस्कृतभाषा वर्धनीया "|

प्रथमदिने ग्रन्थप्रदर्शनं त्रिवारं दृष्टवान्, यतः बहु संमर्दः आसीत् तत्र | शताधिक आपणेषु संस्कृत-पुस्तक-विक्रयं दृष्ट्वा एव संतोषं आप्नवम् | एकवारमेव गत्वा समाधानप्राप्तिः अशक्या एव | सहस्रशः जनाः तत्र गन्तुमुत्सुकाः तथा च नैकाः शत-द्विशतगणात्मकाः पाठशाला-विद्यार्थिनः तदा तदा तत्र आगच्छन्ति स्म |

मध्याह्ने एकं विशेषमेलनं निश्चितं आसीत् | यथा IITB मध्ये संस्कृतप्रेमी-छात्राणां गणः वर्तते तथा IITM, IISc मध्ये अपि अस्ति | प्रत्येक संस्थानतः आगत: एकैक: तत्र | अरुणः इति IITM छात्रः मेलनं अकारयत् | सर्वै: मिलित्वा उत्तमकार्यं करणीयं इति चिन्तयित्वा एतत् मेलनं अभवत् | मेलनकारणात् संस्कृतविषये कार्यं कर्तुं उत्साहः द्विगुणितः जातः | सायङ्काले ज्ञानगङ्गा इति "भारतीय-ज्ञान-प्रदर्शिनीं" अपि अपश्यम् | रात्रौ एस पी बाल सुब्रह्मण्यं महोदयस्य सुश्राव्यं गायनं आसीत्, स: सर्वाणि संस्कृत-गीतानि एव गीतवान् | गानकार्यक्रमे तु तावत् संमर्दः आसीत् यत् जनाः मण्डपात् बहिः स्थित्वा अपि गानं श्रुतवन्तः|

(Please read through at least one paragraph even if you don't know Samskrit, you will get to know that you actually know the language!)

Sunday, November 28, 2010

केल्याने (हिंदी) भाषांतर

"Don't think of others because they don't do it often!"
हे वाक्य GoogleBuzz वर वाचून मला आठवलं ते पुढील सुभाषित

ददतु ददतु गालिर्गालिवन्तो भवन्तो
वयमपि तदभावाद्गालिदानेSसमर्था: |
जगति विदितमेतत दीयते विद्यमानम्
न हि शशकविषाणं कोSपि कस्मै ददाति ||
-भर्तृहरि (वैराग्यशतक)
पण मग एकाला त्याचा अर्थ कळेना म्हणून मग हे रूपांतर!
जितनी चाहे गाली दो तुम, हम ना कभी कुछ बोलेंगे ,
तुम तो ठहरे गालीवान तो, और भला तुम क्या दोगे ;
खरहेके ना सींग कभी कोई, दान करेगा जी किसीको
जो है अपने पास वही तो, देता प्राणी दुनियाको !


अमिताभच्या आवाजात मधुशाला ऐकली होती (http://www.youtube.com/watch?v=FO_2Ypeq6KM). त्याचा प्रभाव होता म्हणून त्या चालीत बसेल असं लिहिलंय.

English:
Oh, friend curse me, curse me, curse me, .... as long as you wish,
I don't have any curses , so I cannot give them!
It is well-known that "you can donate only if you possess it!"
No one can give hare-horns to anybody!

याची सुरुवात कार्थिकच्या buzz पासून झाली; त्याला धन्यवाद !

Monday, November 8, 2010

दीपावली शुभाशयाः

आम्रः फलेषु मयूरः खगेषु
यथा सिंहः वनश्वापदेषु
चिरं निधानं प्रकाशहर्षस्य
तथैव दीपोत्सव उत्सवेषु ।।

As mango is the king amongst all fruits, as peacock is the king of all birds and king of all animals is the lion;
So is the Deepawali-king of all festivals, and the permanent source of joyous light (and resplendent joy!).