Wednesday, March 20, 2013

साहित्योत्सव-अष्टावली


अस्ति मध्ये भारतस्य राज्यं मध्यप्रदेश वै 
विपुलकृषिक्षेत्रेण तीर्थक्षेत्रैश्च शोभितम् ||1||

अवन्तिः कालिदासस्य महाकालपुरञ्च तत् 
नारायणगुरुस्थानं सान्दिपनीभिराश्रितम् ||2|| 

चतुरेकैकपञ्च(5114)तमे युगाब्दे पर्वसुन्दरं 
भाग्यमवन्तिभाषयोः साहित्योत्सवकारणात् ||3||


आयोजिताः प्राङ्गणे दशहराख्ये  प्रदर्शिनी ग्रामसभागारे 
अघोषयन् यत्र "सुर-लोक"तत्त्वं समुपेताः गीर्वाग्भाषमाणा: ||4||

अपि जनाः सहस्रशः समुपस्थिताः संस्कृताय वै 
गतपुस्तकमेलातः न्यूना संख्येति सत्यन्तु ||5||

तथाप्युपकोतिरुप्यकाणां ग्रन्थविक्रयणं अभूत् 
सगोष्ठीकार्यशालाभिः विशिष्योत्सव शोभितः ||6||

"अकादमी" कालिदासाभिधाना संगोष्ठीदायित्वमपूरयत् |
व्याख्यानचर्चाभिः संस्कृतेन अमन्त्रयन्तत्र अभ्यर्थिताः ||7||

मनांसि वै श्रोतृदर्शकानां, युवावर्गस्य विद्वज्जनानां 
तुष्टानि चकितानि प्रफुल्लितानि दृष्ट्वा चमूं ननु सुरवाग्वताम् ||8||