Monday, January 31, 2011

वदतु संस्कृतम्, जयतु भारतम् ! (१)



"आगच्छन्तु! आगच्छन्तु! टोपिका अत्र अस्ति ध्यानं कुत्र अस्ति?!" "टोपिकां स्वीकुर्वन्तु भोः| केवलं द्विशतरुप्यकाणि " इति आवाहयन्तः सन्ति संस्कृतविक्रेतारः ... अन्यत् च भोजनमण्डपस्थानं -- "मार्गे न तिष्ठन्तु!" इति वदन्तः सन्ति द्विवर्षीयाः वा त्रिवर्षीयाः बालका: ... "विक्रमोर्वशीयं लभ्यते वा ?"; "क्ष्यम्यतां! इदानीमेव समाप्तम्!" किन्तु भवतः नाम तथा च संकेतं ददातु; वयं प्रेषयामः" इति च संवादः प्रचलति ग्रन्थप्रदर्शने | एकस्मिन्नेव प्राङ्गणे लक्षावधयः संस्कृतप्रेमीजनाः संस्कृतभाषकाः समायाताः | एवं संपूर्णं संस्कृतवातावरणं इदानीमेव जीवनकाले दृष्टीगोचरं भवेत् इति स्वप्नेSपि नासीत् आगतानां बहुतानाम् | परन्तु एषः उत्सवः प्रत्यक्ष: अभवत् बङ्गळुरुनगरे जानेवारीमासस्य षड्(६)दिनाङ्कतः दश(१०)दिनाङ्कपर्यन्तं | विश्वसंस्कृतपुस्तकमेला (www.samskritbookfair.org) इति एतस्याः पर्वण्याः नाम | अहमपि अष्टमनवमदिनाङ्कयोः तत्र गत्वा धन्यः अभूत्|

संस्कृतभारत्या आयोजितस्याः एतस्याः मेलायाः कर्नाटकसर्वकारः प्रायोजकः आसीत् | गत - द्वित्रदशकेषु "संस्कृतं लोकभाषा भवेत्" इति ध्येयं अनुसृत्य संस्कृतभारत्या तथा च अन्यसंस्थाभिः विपुलं कार्यं कृतम् | संस्कृतभाषायाः जनमान्यता, ख्यातिः, अभ्यासः च वर्धमानाः सन्ति | तर्हि एतस्य मेलानिमित्तं संस्कृतानुरागिणाः अभ्यासकाः च सर्वे एकत्र आगच्छेयुः, संभूय कार्यं कुर्युः च | एतत् तु प्रथम हेतुः | अन्यत् च संस्कृत साहित्यस्य संस्कृतसंबन्धी पुस्तकानां च विक्रयः | संस्कृतभाषा मृतभाषा नास्ति एव किन्तु भारतीय संस्कृतेः मूलाधारः एषा भाषा सर्वजनानां मनसि स्थापनीया इति तृतीयं ध्येयम् |

यदा अहं मेलाविषये अजानम् तदा एव तत्र गन्तव्यं इति निश्चितं कृतं मया | अष्टम-नवम दिनाङ्कौ विरामदिनौ, अतः अहं तावेव दिनौ चयित्वा षड्दिनाङ्के रात्रौ मुम्बईतः प्रस्थितवान् | 'चालुक्य' एक्सप्रेसयानेन गच्छन् पश्चिमकर्नाटकस्य विलोभनीयं निसर्गसौन्दर्यं अवालोकयं | बङ्गळुरुनगरे अहं सप्तम दिनाङ्के रात्रौ दशवादने प्राप्तवान् | तत्र अहं IISc मध्ये मम मित्रेण शन्तनुना सह न्यवसम् | तत्र प्राप्त्वा मम औत्सुक्यं द्विगुणितं जातम् | अहं, शन्तनु: तथा च सिद्धार्थः अष्टम दिनाङ्के एकादशवादने नेशनल-हायस्कूल-प्राङ्गणं आप्तवन्ताः | .... अहो भव्यं मेलास्थानम्, यथा चिन्तितं तथा एव प्रथमदर्शनं जातम् | दक्षिणहस्ते द्वौ प्रदर्शिनी आस्ताम्, वामहस्ते तु विस्तीर्णः सभामण्डपः | पञ्जीकरणार्थं अहं अपृच्छम्, तर्हि अहो आश्चर्यं ! चत्वारि दिनानां आहार-निवासव्यवस्थां मिलित्वा पञ्जीकरणशुल्कं केवलं शत रुप्यकाणि मात्रं (विद्यार्थीनां कृते) | अन्येषां कृते अपि नाममात्रं द्विशत रुप्यकाणिमात्रं एव शुल्कं | धन्याः ते आयोजकाः प्रायोजकाः च |

तद्दिने विज्ञानपरिचर्चा आसीत्| श्री रोद्दम नरसिंहः, श्रीगुरुमूर्तिः, IIMB निदर्शकः इत्यादयः मान्यवराः तत्र भागं गृहीतवन्तः |

पुराणमित्येव न साधु सर्वं न चापि नवमित्यवद्यम् |
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः ||

इति विचारः संस्कृतस्थविज्ञानसंशोधने मनसि धारणीयः इति श्रीनरसिंहः प्रावदत् | वित्तशास्त्रतज्ज्ञ: श्रीगुरुमूर्तिः अगदत् : "भारतीय अर्थव्यवस्था भारतीयसंस्कृतेः कारणात् एव वैश्विक अर्थसंकटे अपि वृद्धिमती अस्ति, तथा च संस्कृतिः संस्कृताश्रिता खलु, अतः संस्कृतभाषा वर्धनीया "|

प्रथमदिने ग्रन्थप्रदर्शनं त्रिवारं दृष्टवान्, यतः बहु संमर्दः आसीत् तत्र | शताधिक आपणेषु संस्कृत-पुस्तक-विक्रयं दृष्ट्वा एव संतोषं आप्नवम् | एकवारमेव गत्वा समाधानप्राप्तिः अशक्या एव | सहस्रशः जनाः तत्र गन्तुमुत्सुकाः तथा च नैकाः शत-द्विशतगणात्मकाः पाठशाला-विद्यार्थिनः तदा तदा तत्र आगच्छन्ति स्म |

मध्याह्ने एकं विशेषमेलनं निश्चितं आसीत् | यथा IITB मध्ये संस्कृतप्रेमी-छात्राणां गणः वर्तते तथा IITM, IISc मध्ये अपि अस्ति | प्रत्येक संस्थानतः आगत: एकैक: तत्र | अरुणः इति IITM छात्रः मेलनं अकारयत् | सर्वै: मिलित्वा उत्तमकार्यं करणीयं इति चिन्तयित्वा एतत् मेलनं अभवत् | मेलनकारणात् संस्कृतविषये कार्यं कर्तुं उत्साहः द्विगुणितः जातः | सायङ्काले ज्ञानगङ्गा इति "भारतीय-ज्ञान-प्रदर्शिनीं" अपि अपश्यम् | रात्रौ एस पी बाल सुब्रह्मण्यं महोदयस्य सुश्राव्यं गायनं आसीत्, स: सर्वाणि संस्कृत-गीतानि एव गीतवान् | गानकार्यक्रमे तु तावत् संमर्दः आसीत् यत् जनाः मण्डपात् बहिः स्थित्वा अपि गानं श्रुतवन्तः|

(Please read through at least one paragraph even if you don't know Samskrit, you will get to know that you actually know the language!)