Wednesday, February 2, 2011

वदतु संस्कृतम्, जयतु भारतम् ! (२)






द्वितीयदिने रात्रौ मुम्बयां प्रति आगमनाय रेल-आरक्षणं कृतमासीत | अत: मेलायां शीघ्रं प्राप्तव्यं इति चिन्तयित्वा अहं शन्तनुना सह IIScतः नववादने एव निर्गतवान् |
द्वितीयदिने सम्यक समयं दत्वा शनै: शनै: समग्रां ग्रन्थप्रदर्षिनीं अटितवन्तौ आवाम् | ज्ञानगङ्गा प्रदर्शिनीं अपि सविस्तरां अवालोकयाव | संस्कृतभाषायां अमितं ज्ञानं अस्ति इति सर्वे जानीम | एतादृश संस्कृतभाषाबद्धस्य ज्ञानस्य विषये याः संस्था: संशोधनं कुर्वन्ति तेषां कृते अवकाशः आसीत् एषा प्रदशिनी | IITB, IIMB, ISRO संस्कृत-भारती तथा च अन्ये नैकाः संस्थाः तत्र भागं गृहीतवन्तः | प्रमुखतया भित्तीपत्रक-प्रदर्शिनी एषा | काचित् संस्थाः ग्रन्थोल्लिखितयन्त्रान् पुनर्निर्माय सप्रयोगं अपि पुरातनज्ञानस्य अन्वेक्षणं शक्यं इति प्रदर्शितवतयः | महाभारतप्रसिद्धाः चक्रव्यूहः, मकरव्यूहः इत्यादीनां प्रतिकृतयः अपि आसन् ज्ञानगङ्गायाम् |



महत्त्व पूर्णं आकर्षणं तु संस्कृतग्रामम् | सम्मेलनस्थले एके विभागे लघु-ग्रामं एव निर्मितवन्तः आयोजकाः | अद्यतन काले अपि सर्वे व्यवहाराः संस्कृतेन कर्तुं शक्यते इत्येतस्य प्रात्यक्षिकं एव तत् ग्रामम् | तत्र विद्यालयः, समीकरणागारः (garage), नैके आपणाः, तथा च ग्रामन्यायालयं आसीत् | विद्यालये "मम नाम महेशः | भवतः नाम किं ? ... भवत्याः नाम किं ?" इति संवादः अनितरं प्रचलति स्म -- यतः तत्र आप्रातः रात्रिपर्यन्तं पञ्चनिमिषात्मकाः संभाषणवर्गाः प्रचलिताः आसन् | विशेषतया उल्लेखनीयं तु ग्रामन्यायालयम् | तत्र च एकः स्वयंसेवकः सदैव सरपञ्च/न्यायाधीश रूपेण विराजमानः आसीत् | ये जनाः द्रष्टुं गच्छन्ति तेषां एव मिथ्याकलहानां (pseudo-quarrels) निवारणं करोति, न्यायं च ददाति स्म सः |


आवामपि तत्र न्यायार्थं गतवतौ ! मेरठस्थसंस्कृतभारत्याः गजक-पट्टिका-आपणः , हिमाचलप्रदेशस्य टोपिकाSपणः, अन्यानां केषाञ्चित् युतकापणः इत्यादि आपणाः अपि ग्रामं भूषयन्ति स्म |

एका पारंपारिक परीक्षा अपि अष्टम दिनाङ्के आसीत् - शलाका परीक्षा | पुरा गुरुकुले एतावती परीक्षा पद्धतिः आसीत् | तत्र छात्र: विदित ग्रन्थस्य समग्रं अध्ययनं करोति, परीक्षासमये परीक्षकः तत् ग्रन्थस्य कस्मिन्नपि पृष्ठे शलाकां स्थापयति | तदा छात्रेण तत् पृष्ठं मुखोद्गतं अस्ति इति प्रदर्शनीयं; अनन्तरं च तद्विषयस्य सविस्तरा मौखिकी परीक्षा भविष्यति | एषा परीक्षा तु मया न् दृष्टा | अहो मम दुर्भाग्यं |

कविसंमेलनम्, युवासंमेलनम्, महिलासंमेलनम्, परिचर्चाः इत्यादयः उपकार्यक्रमाः अपि संपन्नाः| मेलायां त्रिशताधिक नूतन संस्कृतपुस्तकानां प्रकाशनमपि अवर्तत | चतुष्कोटिरुप्यकाणां पुस्तकविक्रयः अपि अभवत् मेलायाम् | उत्तराञ्चलराज्यस्य द्वितीया राज्यभाषा तु संस्कृतमस्ति एव , किन्तु संस्कृतभाषा व्यवहारभाषा भवितुमर्हति, भवेच्च इति विश्वासः अददात् एषा मेला | तत्र सततं घोषायमानया वाग्गर्जनया अहं लेखनं समापयामि --
जयतु जयतु संस्कृतभाषा ; वदतु वदतु संस्कृतभाषा !
जयतु जयतु संस्कृतभाषा ; वदतु वदतु संस्कृतभाषा !

वदतु संस्कृतम्, जयतु भारतम् !

(Please read through at least one paragraph even if you don't know Samskrit, you will get to know that you actually know the language!)

4 comments:

  1. उत्तमं विवरणं । एतादृशं सम्मेलनं वा संस्कृत-कार्यक्रमं पुनः कदा भविष्यति, इति अहं प्रतीक्षां करोमि । महाभारत युद्धस्य व्यूहान दृष्ट्वा सानन्दाश्चर्यं अभवत् ।

    ReplyDelete
  2. धन्यवादः,
    सुन्दरतया वर्णितं भवता। सन्तोषः अभवत्।
    -
    महेशः

    ReplyDelete
  3. Suggestion: Put the note ("Please read through at least one paragraph even if you don't know Samskrit, you will get to know that you actually know the language!")
    at both start and end of all your Sanskrit posts. :)

    ReplyDelete
  4. Also, may be put a translation in English (+possibly Marahi and Hindi) somewhere, so that people may see how well they understood your post. You can just put a link to that downloadable txt/doc file. Its fun and interesting when its more interactive. :)

    ReplyDelete