Friday, September 23, 2011

चलन्तु सर्वे संवादशालां

पूर्वपीठिका :
कला क्षेत्रे बिन्दवः न सन्ति; तत्र केवलं सहजरीत्या यत् प्रभवति तदेव प्रतिपाद्यं इति सामान्यअभ्यासः | किन्तु अहं अत्र तान्त्रिकरीत्या संवादशालायाः वर्णनं करोमि | तत्र कारणद्वयं अस्ति - एकमस्ति यत् संवादशालायाः अनन्तरं बहु कालः अभवत् अतः यदि एवमेव लिखामि तर्हि तत्र तर्क-प्रवाहः न आयाति; अन्यत् च यदि प्रवाहरुपेण लिखामि तर्हि तत्र प्रायः अभिव्यक्त्यां, पठने, लेखने च खण्डितता आगच्च्हेत! अतः एषः प्रयासः --  
दिनानि - संवादशाला पञ्चदशदिनात्मका वर्तते | निवासी शिबिरमियं देहल्यां मण्डोलीग्रामे बद्री भगत वेदविद्यालये भवति | तत्र एकं  श्री दुर्गादेवीमन्दिरं अपि  अस्ति  परिसरे दैनन्दिन जीवनात् १५ दिनानि निष्कास्य तत्र गमनाय एव एका मनीषा आवश्यकी |  यथा जले कूर्दनात पूर्वमेव तरण विषये किञ्चित् भयं भवति; यदा तरणं आरम्भते तदा तु बहु आनन्दः, विशेष लाभः च; सा एव स्थितिः अत्र | तत्र गमनात् पूर्वं किञ्चित् भयं, शङ्का च वर्तते, किन्तु गमनानन्तरं अद्वितीयः अनुभवः    |
अनुशासनम् -  संवादशाला मम कृते अनुशासनस्य एकः महत्त्वपूर्ण पाठः | तत्र प्रातःकाले पञ्चवादनात आरभ्य रात्रौ दशवादनपर्यन्तं नैरन्तर्येण सत्राणि आयोजितानि सन्ति | अनुशासनस्य बिन्दू स्तः :
संस्कृतेन संभाषणं 
समयपालनं   
 यदि आज्ञापालनं क्रियते तर्हि अन्यत् सर्वं विनासायासं भवति ! अन्यया भाषया संभाषणं सर्वथा निषिद्धं तत्र, केवलं संस्कृतेन संभाषणं ! यदि संस्कृतं न जानाति तर्हि दिनद्वयं तूष्णीं स्थातव्यं ! समयपालनविषये तु सैन्यसमाना जागरुकता - तत्र शिक्षकाः  अस्मान् लज्जीकृत्वा अस्मद्पूर्वमेव कक्षायां आगच्छन्ति स्म | 
शिबिरस्थलस्य स्वच्छता, आवासीय प्रकोष्ठस्य स्वच्छता इत्यपि अस्माकमेव दायित्वमासीत् | प्रातःकाले ५.४५ तः ६.१५ पर्यन्तं व्यायामं समाप्य स्वच्छता करणीया | सहभागीजनानां गणद्वयेषु एतत् दायित्वं विभक्तं आसीत | गणे केषाञ्चन दायित्वं भोजनपरिवेषणं | किन्तु प्रत्येकेन  एकं दिनं विहाय एकस्मिन् दिने शिबिरस्य व्यवस्थापने किमपि कार्यं करणीयं | 
संपूर्णं संस्कृतं -  शिबिरस्थलात् बहिर्गमनाय अनुज्ञा न आसीत् | पुनः जङ्गमवाणी तैः स्वीकृता | बहिस्थ विश्वेन सह कोपि संपर्कः एव नास्ति | संपूर्णः अज्ञातवासः ! एवं सर्वं संस्कृतं विहाय तत्र अन्यत् किमपि चिन्तने अपि न भवेत् इति निश्चितं आसीत् |
सत्राणि - प्रातः ८.३० तः आरभ्य  रात्रिकाले ९.४५ पर्यन्तं शत सत्राणि आसन् | प्रातः ७.३० तः ८.०० वादनपर्यन्तं प्रार्थना, प्रातःस्मरणं च विद्यते स्म | द्वितीय-तृतीये सत्रे मिलित्वा एकमेव सत्रं  - १०.३० तः १२.३० पर्यन्तं - तदासीत् संभाषण-शिबिर-सत्रं | आदर्श संभाशणशिबिरं तदा भवति स्म | माध्यान्ह सत्रे अध्यापनस्य अभ्यासः तथा च केचन व्याकरण पाठाः आसन् |
"भाषा-क्रीडा" इति ५.४५ तः ६.१५ पर्यन्तं विशेष कार्यक्रमः -- चोरान्वेषणं, संख्याक्रीडा, कथापूर्ती-क्रीडा एवं क्रीडया अपि भाषाभ्यासः एव कारयन्ति स्म तत्रस्थाः शिक्षकाः |  ७.३० वादने यदा सर्वाणि सत्राणि समाप्यन्ते तदा महान् सन्तोषः सर्व छात्राणाम् ! किन्तु न विश्रान्तव्यं -- भोजनात् परम् आसीत् प्रतिभाप्रदर्शनं | तत्र अनेकानि संस्कृत नाटकानि तथा च गीतानि पठितवन्तः वयं | मूकाभिनयं कृत्वा क्रियातर्कः, संस्कृत-गीत-प्रतियोगिता, हास्यकनिका-प्रतियोगित इति अपि तत्र आसन् कार्यक्रमाः |     

एवं आदिनं सर्वे व्यस्ताः, श्रान्ताः च अभवन् | किन्तु सा श्रान्तिः अस्माकं हिताय एव आसीत् इतीदानीं ज्ञायते ! यदि धाराप्रवाहेण संस्कृतं वक्तव्यं तर्हि संस्कृतस्य तपं - तपश्चर्या आवश्यकी ! सा तपश्चर्या संवादशालायां एव भवति इति मम अनुभवः |

मित्राणि - देहल्यां सति अपि संवादशालायं संपूर्ण-भारतात् छात्राः आगच्छन्ति | मया सह एकः जयेन्द्रनाम्नः सिन्गापूरवासी मित्रं अपि आसीत् | सः तु नवमकक्षायाः छात्रः ! चिन्मय-मिशन इत्यत्र कार्यं कुर्वन् एकः स्वामीमहोदयः अपि सहपाठी रुपेण लब्धः मया - संवित्-चैतन्यः इति महोदयस्य नामधेयं | कनिष्ठतमः छात्रः अष्टमकक्षातः - ज्येष्ठतमः च सप्ततिवर्ष -वयस्कः -- अतः छात्रेषु अपि वैविध्यं आसीत् | पुनः मातृभाषाभिन्नत्वात् संस्कृतेन संभाषणं अनिवार्यमेव अभवत् |
केचन गायकाः, केचन वादकाः, केचन अभिनेतारः, केचन मितभाषिणः, केचन वाचालाः -- एवं नैके मित्राणि लब्धानि तत्र -- सूर्यनारायणः, पङ्कजः, भावेशः, विनेशः, अमित-शर्मा, चन्द्रहास महोदयः, पवनः , अवध बिहारी, सूर्यदेवः, इत्यादयः नैके ... सर्वेषां नामानि स्मर्तुं अहं असमर्थः धिक् मे स्मरणशक्तिः !
उपहारक्षणाः  - 
श्री चमूकृष्णशास्त्री महोदयेन सह मेलनं संवादशालायं महान् उपहारः | तेन मेलनेन अहं संस्कृत-कार्यार्थं बहु बलं प्राप्नवम् |  संघटन-मन्त्री श्री कामत महोदयं अपि मिलितवान् अहं , संवादशालायाः कार्यप्रमुखः श्री श्रीशदेवपुजारी तथा च संस्कृतभारत्याः पूर्णकालिक कार्यकर्ता श्री सुधीष्टकुमार मिश्रः  इत्येतेषां अपि साम्मुख्यं अभवत् |  एवं संस्कृत क्षेत्रस्य द्रोण-भीष्मादिभिः सह एकस्य सैनिकस्य मेलनं इति महान् आनन्दस्य विषयः खलु ?
तात्पर्यं : - 
आहत्य मया यः अनुभवः तत्र प्राप्तः सः अभूतपूर्वः अस्ति | M Tech शिक्षणं समाप्य वृत्तिक्षेत्रे गमनात प्राक् एतस्य अनुभवस्य विशेष महत्त्वं अस्ति |

यदि संस्कृतं रोचते भवते / भवत्यै तर्हि संवादशालं अवश्यं गन्तव्यं |





Sunday, April 3, 2011

The Greater Loss

Once the ocean asked the river water as it came to meet him-“Why do you seem so nervous and moving slowly? You jumped off the mountains and travelled through tough terrains just to meet me! Then what is the matter now?”

“Yeah! I agree that I was very much eager to meet you and ran furiously towards the goal, but as I traveled I now realize that I am going to miss the felicity and excitement of the journey which I had. And now as I reached nearer, I know that I am going to become greater, but the nervousness is due to the loss of tiny things which I shall never experience again” the water said.

Wednesday, February 2, 2011

वदतु संस्कृतम्, जयतु भारतम् ! (२)






द्वितीयदिने रात्रौ मुम्बयां प्रति आगमनाय रेल-आरक्षणं कृतमासीत | अत: मेलायां शीघ्रं प्राप्तव्यं इति चिन्तयित्वा अहं शन्तनुना सह IIScतः नववादने एव निर्गतवान् |
द्वितीयदिने सम्यक समयं दत्वा शनै: शनै: समग्रां ग्रन्थप्रदर्षिनीं अटितवन्तौ आवाम् | ज्ञानगङ्गा प्रदर्शिनीं अपि सविस्तरां अवालोकयाव | संस्कृतभाषायां अमितं ज्ञानं अस्ति इति सर्वे जानीम | एतादृश संस्कृतभाषाबद्धस्य ज्ञानस्य विषये याः संस्था: संशोधनं कुर्वन्ति तेषां कृते अवकाशः आसीत् एषा प्रदशिनी | IITB, IIMB, ISRO संस्कृत-भारती तथा च अन्ये नैकाः संस्थाः तत्र भागं गृहीतवन्तः | प्रमुखतया भित्तीपत्रक-प्रदर्शिनी एषा | काचित् संस्थाः ग्रन्थोल्लिखितयन्त्रान् पुनर्निर्माय सप्रयोगं अपि पुरातनज्ञानस्य अन्वेक्षणं शक्यं इति प्रदर्शितवतयः | महाभारतप्रसिद्धाः चक्रव्यूहः, मकरव्यूहः इत्यादीनां प्रतिकृतयः अपि आसन् ज्ञानगङ्गायाम् |



महत्त्व पूर्णं आकर्षणं तु संस्कृतग्रामम् | सम्मेलनस्थले एके विभागे लघु-ग्रामं एव निर्मितवन्तः आयोजकाः | अद्यतन काले अपि सर्वे व्यवहाराः संस्कृतेन कर्तुं शक्यते इत्येतस्य प्रात्यक्षिकं एव तत् ग्रामम् | तत्र विद्यालयः, समीकरणागारः (garage), नैके आपणाः, तथा च ग्रामन्यायालयं आसीत् | विद्यालये "मम नाम महेशः | भवतः नाम किं ? ... भवत्याः नाम किं ?" इति संवादः अनितरं प्रचलति स्म -- यतः तत्र आप्रातः रात्रिपर्यन्तं पञ्चनिमिषात्मकाः संभाषणवर्गाः प्रचलिताः आसन् | विशेषतया उल्लेखनीयं तु ग्रामन्यायालयम् | तत्र च एकः स्वयंसेवकः सदैव सरपञ्च/न्यायाधीश रूपेण विराजमानः आसीत् | ये जनाः द्रष्टुं गच्छन्ति तेषां एव मिथ्याकलहानां (pseudo-quarrels) निवारणं करोति, न्यायं च ददाति स्म सः |


आवामपि तत्र न्यायार्थं गतवतौ ! मेरठस्थसंस्कृतभारत्याः गजक-पट्टिका-आपणः , हिमाचलप्रदेशस्य टोपिकाSपणः, अन्यानां केषाञ्चित् युतकापणः इत्यादि आपणाः अपि ग्रामं भूषयन्ति स्म |

एका पारंपारिक परीक्षा अपि अष्टम दिनाङ्के आसीत् - शलाका परीक्षा | पुरा गुरुकुले एतावती परीक्षा पद्धतिः आसीत् | तत्र छात्र: विदित ग्रन्थस्य समग्रं अध्ययनं करोति, परीक्षासमये परीक्षकः तत् ग्रन्थस्य कस्मिन्नपि पृष्ठे शलाकां स्थापयति | तदा छात्रेण तत् पृष्ठं मुखोद्गतं अस्ति इति प्रदर्शनीयं; अनन्तरं च तद्विषयस्य सविस्तरा मौखिकी परीक्षा भविष्यति | एषा परीक्षा तु मया न् दृष्टा | अहो मम दुर्भाग्यं |

कविसंमेलनम्, युवासंमेलनम्, महिलासंमेलनम्, परिचर्चाः इत्यादयः उपकार्यक्रमाः अपि संपन्नाः| मेलायां त्रिशताधिक नूतन संस्कृतपुस्तकानां प्रकाशनमपि अवर्तत | चतुष्कोटिरुप्यकाणां पुस्तकविक्रयः अपि अभवत् मेलायाम् | उत्तराञ्चलराज्यस्य द्वितीया राज्यभाषा तु संस्कृतमस्ति एव , किन्तु संस्कृतभाषा व्यवहारभाषा भवितुमर्हति, भवेच्च इति विश्वासः अददात् एषा मेला | तत्र सततं घोषायमानया वाग्गर्जनया अहं लेखनं समापयामि --
जयतु जयतु संस्कृतभाषा ; वदतु वदतु संस्कृतभाषा !
जयतु जयतु संस्कृतभाषा ; वदतु वदतु संस्कृतभाषा !

वदतु संस्कृतम्, जयतु भारतम् !

(Please read through at least one paragraph even if you don't know Samskrit, you will get to know that you actually know the language!)